चित्रगुप्ताष्टकम्(चित्राष्टकम्)

 चित्रगुप्ताष्टकम्(चित्राष्टकम्)



नमामि शुभानन: साकार रूपं।

शुभं व्यापकं ब्रह्म: वेदस्वरूपं ।१।

द्विभुजमं सौम्यदर्शन: धर्मं प्रियं।
चिदाकाशमाकाश वासं भजेऽहं।२।

साकारमोंकार मोक्क्षदायकम् ।
चन्द्रहासधरं नृ़शंस: विचित्रासनस्थितं ।३।

करालं महाकाल: कालं कृपालं।
महाबाहुं कमललोचन:लेखनीधारकं ।४।

श्यामं पट्टिधारक: मषीभाजनसंयुक्तं ।
ब्रह्मप्रियं पुरूषं  सर्वदैवलेखकं।५।

धर्मलेखकं आर्य: पापपुण्यलेखकमं।
पुरुषोत्तमं सिद्धिदायक: तिमितलोचनमं।६।

धर्माधर्मविचारकं यमदण्डनिवारकं।
विष्णुपददातायमं कितवस्वर्गदायकं।७।

विप्रवरदायकं भद्र: सर्वयोनिधारकं।
महामतिमं महाप्रभु व्युढशीर्षं।८।

भीषणं महायश: राजाद्वारेजयदायकं ।
प्रलयं पूर्णकाम: भक्तिमुक्तिदायकं।९।

सरस्वतीपुत्रं परमेष्ठी: स्वर्गदायकं ।
चित्रगुप्तं महाबाहौ सर्वफलदायकं।१०।

चित्रं विचित्रं प्रभु जन्मसम्पत्संहारकं ।
विवादेजयदायकं सह संग्रामेजयदायकं।११।

तपस्वीपुत्रमं तेजस्वी चित्रस्य सनातनं ।
सर्वव्याधि हरं देवा सर्वव्यापकमं।१२।

दक्षिणद्वारमाश्रितमं  कलहाउध्दारकमं।
त्रिकालमं मृत्यवे यम धारकं ।१३।

विष्णुपदं नरोत्तमाः भव पारकम्
प्रलयं कर्त्ता चित्रः धर्मपालकं।१४।

पुनर्गभनिवारणायं यमवाहिधारकं।
चित्रगुप्तम् कुलश्रेष्ठा ब्राह्मणं।१५।

नमामि शुभाननः साकार रूपं।
शुभं व्यापकं ब्रह्म वेदस्वरूपं।१६।

अजीत सिन्हा
रचनाकार
महाकाल श्री चित्रगुप्त एवं शिव - शंकर की कृपा।
जनक्रांति कार्यालय रिपोर्ट प्रकाशित व प्रसारित।

Comments

Popular posts from this blog

महज सोलह दिनों में छह रेल सिग्नल-कर्मचारी कार्य करते हुए हो गए रन-ओवर

पुलवामा अटैक में शहीद हुए जवानों को ब्लड फ़ोर्स टीम के सदस्यों द्वारा दी गई भावभीनी श्रद्धांजलि

दो दिवसीय इंटरनेशनल सेमिनार का आयोजन विद्या शोध संस्थान संस्कृति विभाग द्वारा किया गया आयोजित