Posts

Showing posts with the label चित्राष्टकम्

चित्रगुप्ताष्टकम्(चित्राष्टकम्)

Image
  चित्रगुप्ताष्टकम्(चित्राष्टकम्) नमामि शुभानन: साकार रूपं। शुभं व्यापकं ब्रह्म: वेदस्वरूपं ।१। द्विभुजमं सौम्यदर्शन: धर्मं प्रियं। चिदाकाशमाकाश वासं भजेऽहं।२। साकारमोंकार मोक्क्षदायकम् । चन्द्रहासधरं नृ़शंस: विचित्रासनस्थितं ।३। करालं महाकाल: कालं कृपालं। महाबाहुं कमललोचन:लेखनीधारकं ।४। श्यामं पट्टिधारक: मषीभाजनसंयुक्तं । ब्रह्मप्रियं पुरूषं  सर्वदैवलेखकं।५। धर्मलेखकं आर्य: पापपुण्यलेखकमं। पुरुषोत्तमं सिद्धिदायक: तिमितलोचनमं।६। धर्माधर्मविचारकं यमदण्डनिवारकं। विष्णुपददातायमं कितवस्वर्गदायकं।७। विप्रवरदायकं भद्र: सर्वयोनिधारकं। महामतिमं महाप्रभु व्युढशीर्षं।८। भीषणं महायश: राजाद्वारेजयदायकं । प्रलयं पूर्णकाम: भक्तिमुक्तिदायकं।९। सरस्वतीपुत्रं परमेष्ठी: स्वर्गदायकं । चित्रगुप्तं महाबाहौ सर्वफलदायकं।१०। चित्रं विचित्रं प्रभु जन्मसम्पत्संहारकं । विवादेजयदायकं सह संग्रामेजयदायकं।११। तपस्वीपुत्रमं तेजस्वी चित्रस्य सनातनं । सर्वव्याधि हरं देवा सर्वव्यापकमं।१२। दक्षिणद्वारमाश्रितमं  कलहाउध्दारकमं। त्रिकालमं मृत्यवे यम धारकं ।१३। विष्णुपदं नरोत्तमाः भव पारकम् प्रलयं